Declension table of ?pravartamānaka

Deva

NeuterSingularDualPlural
Nominativepravartamānakam pravartamānake pravartamānakāni
Vocativepravartamānaka pravartamānake pravartamānakāni
Accusativepravartamānakam pravartamānake pravartamānakāni
Instrumentalpravartamānakena pravartamānakābhyām pravartamānakaiḥ
Dativepravartamānakāya pravartamānakābhyām pravartamānakebhyaḥ
Ablativepravartamānakāt pravartamānakābhyām pravartamānakebhyaḥ
Genitivepravartamānakasya pravartamānakayoḥ pravartamānakānām
Locativepravartamānake pravartamānakayoḥ pravartamānakeṣu

Compound pravartamānaka -

Adverb -pravartamānakam -pravartamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria