Declension table of ?pravartakīya

Deva

NeuterSingularDualPlural
Nominativepravartakīyam pravartakīye pravartakīyāni
Vocativepravartakīya pravartakīye pravartakīyāni
Accusativepravartakīyam pravartakīye pravartakīyāni
Instrumentalpravartakīyena pravartakīyābhyām pravartakīyaiḥ
Dativepravartakīyāya pravartakīyābhyām pravartakīyebhyaḥ
Ablativepravartakīyāt pravartakīyābhyām pravartakīyebhyaḥ
Genitivepravartakīyasya pravartakīyayoḥ pravartakīyānām
Locativepravartakīye pravartakīyayoḥ pravartakīyeṣu

Compound pravartakīya -

Adverb -pravartakīyam -pravartakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria