Declension table of ?pravarta

Deva

MasculineSingularDualPlural
Nominativepravartaḥ pravartau pravartāḥ
Vocativepravarta pravartau pravartāḥ
Accusativepravartam pravartau pravartān
Instrumentalpravartena pravartābhyām pravartaiḥ pravartebhiḥ
Dativepravartāya pravartābhyām pravartebhyaḥ
Ablativepravartāt pravartābhyām pravartebhyaḥ
Genitivepravartasya pravartayoḥ pravartānām
Locativepravarte pravartayoḥ pravarteṣu

Compound pravarta -

Adverb -pravartam -pravartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria