Declension table of pravargya

Deva

NeuterSingularDualPlural
Nominativepravargyam pravargye pravargyāṇi
Vocativepravargya pravargye pravargyāṇi
Accusativepravargyam pravargye pravargyāṇi
Instrumentalpravargyeṇa pravargyābhyām pravargyaiḥ
Dativepravargyāya pravargyābhyām pravargyebhyaḥ
Ablativepravargyāt pravargyābhyām pravargyebhyaḥ
Genitivepravargyasya pravargyayoḥ pravargyāṇām
Locativepravargye pravargyayoḥ pravargyeṣu

Compound pravargya -

Adverb -pravargyam -pravargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria