Declension table of ?pravarga

Deva

MasculineSingularDualPlural
Nominativepravargaḥ pravargau pravargāḥ
Vocativepravarga pravargau pravargāḥ
Accusativepravargam pravargau pravargān
Instrumentalpravargeṇa pravargābhyām pravargaiḥ pravargebhiḥ
Dativepravargāya pravargābhyām pravargebhyaḥ
Ablativepravargāt pravargābhyām pravargebhyaḥ
Genitivepravargasya pravargayoḥ pravargāṇām
Locativepravarge pravargayoḥ pravargeṣu

Compound pravarga -

Adverb -pravargam -pravargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria