Declension table of ?pravareśa

Deva

MasculineSingularDualPlural
Nominativepravareśaḥ pravareśau pravareśāḥ
Vocativepravareśa pravareśau pravareśāḥ
Accusativepravareśam pravareśau pravareśān
Instrumentalpravareśena pravareśābhyām pravareśaiḥ pravareśebhiḥ
Dativepravareśāya pravareśābhyām pravareśebhyaḥ
Ablativepravareśāt pravareśābhyām pravareśebhyaḥ
Genitivepravareśasya pravareśayoḥ pravareśānām
Locativepravareśe pravareśayoḥ pravareśeṣu

Compound pravareśa -

Adverb -pravareśam -pravareśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria