Declension table of ?pravardhikā

Deva

FeminineSingularDualPlural
Nominativepravardhikā pravardhike pravardhikāḥ
Vocativepravardhike pravardhike pravardhikāḥ
Accusativepravardhikām pravardhike pravardhikāḥ
Instrumentalpravardhikayā pravardhikābhyām pravardhikābhiḥ
Dativepravardhikāyai pravardhikābhyām pravardhikābhyaḥ
Ablativepravardhikāyāḥ pravardhikābhyām pravardhikābhyaḥ
Genitivepravardhikāyāḥ pravardhikayoḥ pravardhikānām
Locativepravardhikāyām pravardhikayoḥ pravardhikāsu

Adverb -pravardhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria