Declension table of ?pravardhanā

Deva

FeminineSingularDualPlural
Nominativepravardhanā pravardhane pravardhanāḥ
Vocativepravardhane pravardhane pravardhanāḥ
Accusativepravardhanām pravardhane pravardhanāḥ
Instrumentalpravardhanayā pravardhanābhyām pravardhanābhiḥ
Dativepravardhanāyai pravardhanābhyām pravardhanābhyaḥ
Ablativepravardhanāyāḥ pravardhanābhyām pravardhanābhyaḥ
Genitivepravardhanāyāḥ pravardhanayoḥ pravardhanānām
Locativepravardhanāyām pravardhanayoḥ pravardhanāsu

Adverb -pravardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria