Declension table of ?pravaravat

Deva

MasculineSingularDualPlural
Nominativepravaravān pravaravantau pravaravantaḥ
Vocativepravaravan pravaravantau pravaravantaḥ
Accusativepravaravantam pravaravantau pravaravataḥ
Instrumentalpravaravatā pravaravadbhyām pravaravadbhiḥ
Dativepravaravate pravaravadbhyām pravaravadbhyaḥ
Ablativepravaravataḥ pravaravadbhyām pravaravadbhyaḥ
Genitivepravaravataḥ pravaravatoḥ pravaravatām
Locativepravaravati pravaravatoḥ pravaravatsu

Compound pravaravat -

Adverb -pravaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria