Declension table of ?pravaravaṃśaja

Deva

NeuterSingularDualPlural
Nominativepravaravaṃśajam pravaravaṃśaje pravaravaṃśajāni
Vocativepravaravaṃśaja pravaravaṃśaje pravaravaṃśajāni
Accusativepravaravaṃśajam pravaravaṃśaje pravaravaṃśajāni
Instrumentalpravaravaṃśajena pravaravaṃśajābhyām pravaravaṃśajaiḥ
Dativepravaravaṃśajāya pravaravaṃśajābhyām pravaravaṃśajebhyaḥ
Ablativepravaravaṃśajāt pravaravaṃśajābhyām pravaravaṃśajebhyaḥ
Genitivepravaravaṃśajasya pravaravaṃśajayoḥ pravaravaṃśajānām
Locativepravaravaṃśaje pravaravaṃśajayoḥ pravaravaṃśajeṣu

Compound pravaravaṃśaja -

Adverb -pravaravaṃśajam -pravaravaṃśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria