Declension table of ?pravaravaṃśaja

Deva

MasculineSingularDualPlural
Nominativepravaravaṃśajaḥ pravaravaṃśajau pravaravaṃśajāḥ
Vocativepravaravaṃśaja pravaravaṃśajau pravaravaṃśajāḥ
Accusativepravaravaṃśajam pravaravaṃśajau pravaravaṃśajān
Instrumentalpravaravaṃśajena pravaravaṃśajābhyām pravaravaṃśajaiḥ pravaravaṃśajebhiḥ
Dativepravaravaṃśajāya pravaravaṃśajābhyām pravaravaṃśajebhyaḥ
Ablativepravaravaṃśajāt pravaravaṃśajābhyām pravaravaṃśajebhyaḥ
Genitivepravaravaṃśajasya pravaravaṃśajayoḥ pravaravaṃśajānām
Locativepravaravaṃśaje pravaravaṃśajayoḥ pravaravaṃśajeṣu

Compound pravaravaṃśaja -

Adverb -pravaravaṃśajam -pravaravaṃśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria