Declension table of pravarasena

Deva

MasculineSingularDualPlural
Nominativepravarasenaḥ pravarasenau pravarasenāḥ
Vocativepravarasena pravarasenau pravarasenāḥ
Accusativepravarasenam pravarasenau pravarasenān
Instrumentalpravarasenena pravarasenābhyām pravarasenaiḥ pravarasenebhiḥ
Dativepravarasenāya pravarasenābhyām pravarasenebhyaḥ
Ablativepravarasenāt pravarasenābhyām pravarasenebhyaḥ
Genitivepravarasenasya pravarasenayoḥ pravarasenānām
Locativepravarasene pravarasenayoḥ pravaraseneṣu

Compound pravarasena -

Adverb -pravarasenam -pravarasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria