Declension table of ?pravararūpa

Deva

NeuterSingularDualPlural
Nominativepravararūpam pravararūpe pravararūpāṇi
Vocativepravararūpa pravararūpe pravararūpāṇi
Accusativepravararūpam pravararūpe pravararūpāṇi
Instrumentalpravararūpeṇa pravararūpābhyām pravararūpaiḥ
Dativepravararūpāya pravararūpābhyām pravararūpebhyaḥ
Ablativepravararūpāt pravararūpābhyām pravararūpebhyaḥ
Genitivepravararūpasya pravararūpayoḥ pravararūpāṇām
Locativepravararūpe pravararūpayoḥ pravararūpeṣu

Compound pravararūpa -

Adverb -pravararūpam -pravararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria