Declension table of ?pravararūpa

Deva

MasculineSingularDualPlural
Nominativepravararūpaḥ pravararūpau pravararūpāḥ
Vocativepravararūpa pravararūpau pravararūpāḥ
Accusativepravararūpam pravararūpau pravararūpān
Instrumentalpravararūpeṇa pravararūpābhyām pravararūpaiḥ pravararūpebhiḥ
Dativepravararūpāya pravararūpābhyām pravararūpebhyaḥ
Ablativepravararūpāt pravararūpābhyām pravararūpebhyaḥ
Genitivepravararūpasya pravararūpayoḥ pravararūpāṇām
Locativepravararūpe pravararūpayoḥ pravararūpeṣu

Compound pravararūpa -

Adverb -pravararūpam -pravararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria