Declension table of ?pravararatna

Deva

NeuterSingularDualPlural
Nominativepravararatnam pravararatne pravararatnāni
Vocativepravararatna pravararatne pravararatnāni
Accusativepravararatnam pravararatne pravararatnāni
Instrumentalpravararatnena pravararatnābhyām pravararatnaiḥ
Dativepravararatnāya pravararatnābhyām pravararatnebhyaḥ
Ablativepravararatnāt pravararatnābhyām pravararatnebhyaḥ
Genitivepravararatnasya pravararatnayoḥ pravararatnānām
Locativepravararatne pravararatnayoḥ pravararatneṣu

Compound pravararatna -

Adverb -pravararatnam -pravararatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria