Declension table of ?pravaramūrdhaja

Deva

NeuterSingularDualPlural
Nominativepravaramūrdhajam pravaramūrdhaje pravaramūrdhajāni
Vocativepravaramūrdhaja pravaramūrdhaje pravaramūrdhajāni
Accusativepravaramūrdhajam pravaramūrdhaje pravaramūrdhajāni
Instrumentalpravaramūrdhajena pravaramūrdhajābhyām pravaramūrdhajaiḥ
Dativepravaramūrdhajāya pravaramūrdhajābhyām pravaramūrdhajebhyaḥ
Ablativepravaramūrdhajāt pravaramūrdhajābhyām pravaramūrdhajebhyaḥ
Genitivepravaramūrdhajasya pravaramūrdhajayoḥ pravaramūrdhajānām
Locativepravaramūrdhaje pravaramūrdhajayoḥ pravaramūrdhajeṣu

Compound pravaramūrdhaja -

Adverb -pravaramūrdhajam -pravaramūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria