Declension table of ?pravaramūrdhaja

Deva

MasculineSingularDualPlural
Nominativepravaramūrdhajaḥ pravaramūrdhajau pravaramūrdhajāḥ
Vocativepravaramūrdhaja pravaramūrdhajau pravaramūrdhajāḥ
Accusativepravaramūrdhajam pravaramūrdhajau pravaramūrdhajān
Instrumentalpravaramūrdhajena pravaramūrdhajābhyām pravaramūrdhajaiḥ pravaramūrdhajebhiḥ
Dativepravaramūrdhajāya pravaramūrdhajābhyām pravaramūrdhajebhyaḥ
Ablativepravaramūrdhajāt pravaramūrdhajābhyām pravaramūrdhajebhyaḥ
Genitivepravaramūrdhajasya pravaramūrdhajayoḥ pravaramūrdhajānām
Locativepravaramūrdhaje pravaramūrdhajayoḥ pravaramūrdhajeṣu

Compound pravaramūrdhaja -

Adverb -pravaramūrdhajam -pravaramūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria