Declension table of ?pravarakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativepravarakhaṇḍam pravarakhaṇḍe pravarakhaṇḍāni
Vocativepravarakhaṇḍa pravarakhaṇḍe pravarakhaṇḍāni
Accusativepravarakhaṇḍam pravarakhaṇḍe pravarakhaṇḍāni
Instrumentalpravarakhaṇḍena pravarakhaṇḍābhyām pravarakhaṇḍaiḥ
Dativepravarakhaṇḍāya pravarakhaṇḍābhyām pravarakhaṇḍebhyaḥ
Ablativepravarakhaṇḍāt pravarakhaṇḍābhyām pravarakhaṇḍebhyaḥ
Genitivepravarakhaṇḍasya pravarakhaṇḍayoḥ pravarakhaṇḍānām
Locativepravarakhaṇḍe pravarakhaṇḍayoḥ pravarakhaṇḍeṣu

Compound pravarakhaṇḍa -

Adverb -pravarakhaṇḍam -pravarakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria