Declension table of ?pravarakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativepravarakhaṇḍaḥ pravarakhaṇḍau pravarakhaṇḍāḥ
Vocativepravarakhaṇḍa pravarakhaṇḍau pravarakhaṇḍāḥ
Accusativepravarakhaṇḍam pravarakhaṇḍau pravarakhaṇḍān
Instrumentalpravarakhaṇḍena pravarakhaṇḍābhyām pravarakhaṇḍaiḥ pravarakhaṇḍebhiḥ
Dativepravarakhaṇḍāya pravarakhaṇḍābhyām pravarakhaṇḍebhyaḥ
Ablativepravarakhaṇḍāt pravarakhaṇḍābhyām pravarakhaṇḍebhyaḥ
Genitivepravarakhaṇḍasya pravarakhaṇḍayoḥ pravarakhaṇḍānām
Locativepravarakhaṇḍe pravarakhaṇḍayoḥ pravarakhaṇḍeṣu

Compound pravarakhaṇḍa -

Adverb -pravarakhaṇḍam -pravarakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria