Declension table of ?pravarakalyāṇa

Deva

NeuterSingularDualPlural
Nominativepravarakalyāṇam pravarakalyāṇe pravarakalyāṇāni
Vocativepravarakalyāṇa pravarakalyāṇe pravarakalyāṇāni
Accusativepravarakalyāṇam pravarakalyāṇe pravarakalyāṇāni
Instrumentalpravarakalyāṇena pravarakalyāṇābhyām pravarakalyāṇaiḥ
Dativepravarakalyāṇāya pravarakalyāṇābhyām pravarakalyāṇebhyaḥ
Ablativepravarakalyāṇāt pravarakalyāṇābhyām pravarakalyāṇebhyaḥ
Genitivepravarakalyāṇasya pravarakalyāṇayoḥ pravarakalyāṇānām
Locativepravarakalyāṇe pravarakalyāṇayoḥ pravarakalyāṇeṣu

Compound pravarakalyāṇa -

Adverb -pravarakalyāṇam -pravarakalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria