Declension table of ?pravarakalyāṇa

Deva

MasculineSingularDualPlural
Nominativepravarakalyāṇaḥ pravarakalyāṇau pravarakalyāṇāḥ
Vocativepravarakalyāṇa pravarakalyāṇau pravarakalyāṇāḥ
Accusativepravarakalyāṇam pravarakalyāṇau pravarakalyāṇān
Instrumentalpravarakalyāṇena pravarakalyāṇābhyām pravarakalyāṇaiḥ pravarakalyāṇebhiḥ
Dativepravarakalyāṇāya pravarakalyāṇābhyām pravarakalyāṇebhyaḥ
Ablativepravarakalyāṇāt pravarakalyāṇābhyām pravarakalyāṇebhyaḥ
Genitivepravarakalyāṇasya pravarakalyāṇayoḥ pravarakalyāṇānām
Locativepravarakalyāṇe pravarakalyāṇayoḥ pravarakalyāṇeṣu

Compound pravarakalyāṇa -

Adverb -pravarakalyāṇam -pravarakalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria