Declension table of ?pravarakāṇḍa

Deva

NeuterSingularDualPlural
Nominativepravarakāṇḍam pravarakāṇḍe pravarakāṇḍāni
Vocativepravarakāṇḍa pravarakāṇḍe pravarakāṇḍāni
Accusativepravarakāṇḍam pravarakāṇḍe pravarakāṇḍāni
Instrumentalpravarakāṇḍena pravarakāṇḍābhyām pravarakāṇḍaiḥ
Dativepravarakāṇḍāya pravarakāṇḍābhyām pravarakāṇḍebhyaḥ
Ablativepravarakāṇḍāt pravarakāṇḍābhyām pravarakāṇḍebhyaḥ
Genitivepravarakāṇḍasya pravarakāṇḍayoḥ pravarakāṇḍānām
Locativepravarakāṇḍe pravarakāṇḍayoḥ pravarakāṇḍeṣu

Compound pravarakāṇḍa -

Adverb -pravarakāṇḍam -pravarakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria