Declension table of ?pravarabhūpati

Deva

MasculineSingularDualPlural
Nominativepravarabhūpatiḥ pravarabhūpatī pravarabhūpatayaḥ
Vocativepravarabhūpate pravarabhūpatī pravarabhūpatayaḥ
Accusativepravarabhūpatim pravarabhūpatī pravarabhūpatīn
Instrumentalpravarabhūpatinā pravarabhūpatibhyām pravarabhūpatibhiḥ
Dativepravarabhūpataye pravarabhūpatibhyām pravarabhūpatibhyaḥ
Ablativepravarabhūpateḥ pravarabhūpatibhyām pravarabhūpatibhyaḥ
Genitivepravarabhūpateḥ pravarabhūpatyoḥ pravarabhūpatīnām
Locativepravarabhūpatau pravarabhūpatyoḥ pravarabhūpatiṣu

Compound pravarabhūpati -

Adverb -pravarabhūpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria