Declension table of ?pravarādhyāya

Deva

MasculineSingularDualPlural
Nominativepravarādhyāyaḥ pravarādhyāyau pravarādhyāyāḥ
Vocativepravarādhyāya pravarādhyāyau pravarādhyāyāḥ
Accusativepravarādhyāyam pravarādhyāyau pravarādhyāyān
Instrumentalpravarādhyāyena pravarādhyāyābhyām pravarādhyāyaiḥ pravarādhyāyebhiḥ
Dativepravarādhyāyāya pravarādhyāyābhyām pravarādhyāyebhyaḥ
Ablativepravarādhyāyāt pravarādhyāyābhyām pravarādhyāyebhyaḥ
Genitivepravarādhyāyasya pravarādhyāyayoḥ pravarādhyāyānām
Locativepravarādhyāye pravarādhyāyayoḥ pravarādhyāyeṣu

Compound pravarādhyāya -

Adverb -pravarādhyāyam -pravarādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria