Declension table of ?pravaraṇīya

Deva

NeuterSingularDualPlural
Nominativepravaraṇīyam pravaraṇīye pravaraṇīyāni
Vocativepravaraṇīya pravaraṇīye pravaraṇīyāni
Accusativepravaraṇīyam pravaraṇīye pravaraṇīyāni
Instrumentalpravaraṇīyena pravaraṇīyābhyām pravaraṇīyaiḥ
Dativepravaraṇīyāya pravaraṇīyābhyām pravaraṇīyebhyaḥ
Ablativepravaraṇīyāt pravaraṇīyābhyām pravaraṇīyebhyaḥ
Genitivepravaraṇīyasya pravaraṇīyayoḥ pravaraṇīyānām
Locativepravaraṇīye pravaraṇīyayoḥ pravaraṇīyeṣu

Compound pravaraṇīya -

Adverb -pravaraṇīyam -pravaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria