Declension table of ?pravarṣiṇī

Deva

FeminineSingularDualPlural
Nominativepravarṣiṇī pravarṣiṇyau pravarṣiṇyaḥ
Vocativepravarṣiṇi pravarṣiṇyau pravarṣiṇyaḥ
Accusativepravarṣiṇīm pravarṣiṇyau pravarṣiṇīḥ
Instrumentalpravarṣiṇyā pravarṣiṇībhyām pravarṣiṇībhiḥ
Dativepravarṣiṇyai pravarṣiṇībhyām pravarṣiṇībhyaḥ
Ablativepravarṣiṇyāḥ pravarṣiṇībhyām pravarṣiṇībhyaḥ
Genitivepravarṣiṇyāḥ pravarṣiṇyoḥ pravarṣiṇīnām
Locativepravarṣiṇyām pravarṣiṇyoḥ pravarṣiṇīṣu

Compound pravarṣiṇi - pravarṣiṇī -

Adverb -pravarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria