Declension table of ?pravarṣaṇa

Deva

NeuterSingularDualPlural
Nominativepravarṣaṇam pravarṣaṇe pravarṣaṇāni
Vocativepravarṣaṇa pravarṣaṇe pravarṣaṇāni
Accusativepravarṣaṇam pravarṣaṇe pravarṣaṇāni
Instrumentalpravarṣaṇena pravarṣaṇābhyām pravarṣaṇaiḥ
Dativepravarṣaṇāya pravarṣaṇābhyām pravarṣaṇebhyaḥ
Ablativepravarṣaṇāt pravarṣaṇābhyām pravarṣaṇebhyaḥ
Genitivepravarṣaṇasya pravarṣaṇayoḥ pravarṣaṇānām
Locativepravarṣaṇe pravarṣaṇayoḥ pravarṣaṇeṣu

Compound pravarṣaṇa -

Adverb -pravarṣaṇam -pravarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria