Declension table of ?pravarṣaṇa

Deva

MasculineSingularDualPlural
Nominativepravarṣaṇaḥ pravarṣaṇau pravarṣaṇāḥ
Vocativepravarṣaṇa pravarṣaṇau pravarṣaṇāḥ
Accusativepravarṣaṇam pravarṣaṇau pravarṣaṇān
Instrumentalpravarṣaṇena pravarṣaṇābhyām pravarṣaṇaiḥ pravarṣaṇebhiḥ
Dativepravarṣaṇāya pravarṣaṇābhyām pravarṣaṇebhyaḥ
Ablativepravarṣaṇāt pravarṣaṇābhyām pravarṣaṇebhyaḥ
Genitivepravarṣaṇasya pravarṣaṇayoḥ pravarṣaṇānām
Locativepravarṣaṇe pravarṣaṇayoḥ pravarṣaṇeṣu

Compound pravarṣaṇa -

Adverb -pravarṣaṇam -pravarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria