Declension table of ?pravapa

Deva

NeuterSingularDualPlural
Nominativepravapam pravape pravapāṇi
Vocativepravapa pravape pravapāṇi
Accusativepravapam pravape pravapāṇi
Instrumentalpravapeṇa pravapābhyām pravapaiḥ
Dativepravapāya pravapābhyām pravapebhyaḥ
Ablativepravapāt pravapābhyām pravapebhyaḥ
Genitivepravapasya pravapayoḥ pravapāṇām
Locativepravape pravapayoḥ pravapeṣu

Compound pravapa -

Adverb -pravapam -pravapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria