Declension table of ?pravalhita

Deva

MasculineSingularDualPlural
Nominativepravalhitaḥ pravalhitau pravalhitāḥ
Vocativepravalhita pravalhitau pravalhitāḥ
Accusativepravalhitam pravalhitau pravalhitān
Instrumentalpravalhitena pravalhitābhyām pravalhitaiḥ pravalhitebhiḥ
Dativepravalhitāya pravalhitābhyām pravalhitebhyaḥ
Ablativepravalhitāt pravalhitābhyām pravalhitebhyaḥ
Genitivepravalhitasya pravalhitayoḥ pravalhitānām
Locativepravalhite pravalhitayoḥ pravalhiteṣu

Compound pravalhita -

Adverb -pravalhitam -pravalhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria