Declension table of ?pravalhikā

Deva

FeminineSingularDualPlural
Nominativepravalhikā pravalhike pravalhikāḥ
Vocativepravalhike pravalhike pravalhikāḥ
Accusativepravalhikām pravalhike pravalhikāḥ
Instrumentalpravalhikayā pravalhikābhyām pravalhikābhiḥ
Dativepravalhikāyai pravalhikābhyām pravalhikābhyaḥ
Ablativepravalhikāyāḥ pravalhikābhyām pravalhikābhyaḥ
Genitivepravalhikāyāḥ pravalhikayoḥ pravalhikānām
Locativepravalhikāyām pravalhikayoḥ pravalhikāsu

Adverb -pravalhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria