Declension table of ?pravaktavya

Deva

MasculineSingularDualPlural
Nominativepravaktavyaḥ pravaktavyau pravaktavyāḥ
Vocativepravaktavya pravaktavyau pravaktavyāḥ
Accusativepravaktavyam pravaktavyau pravaktavyān
Instrumentalpravaktavyena pravaktavyābhyām pravaktavyaiḥ pravaktavyebhiḥ
Dativepravaktavyāya pravaktavyābhyām pravaktavyebhyaḥ
Ablativepravaktavyāt pravaktavyābhyām pravaktavyebhyaḥ
Genitivepravaktavyasya pravaktavyayoḥ pravaktavyānām
Locativepravaktavye pravaktavyayoḥ pravaktavyeṣu

Compound pravaktavya -

Adverb -pravaktavyam -pravaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria