Declension table of pravaka

Deva

NeuterSingularDualPlural
Nominativepravakam pravake pravakāṇi
Vocativepravaka pravake pravakāṇi
Accusativepravakam pravake pravakāṇi
Instrumentalpravakeṇa pravakābhyām pravakaiḥ
Dativepravakāya pravakābhyām pravakebhyaḥ
Ablativepravakāt pravakābhyām pravakebhyaḥ
Genitivepravakasya pravakayoḥ pravakāṇām
Locativepravake pravakayoḥ pravakeṣu

Compound pravaka -

Adverb -pravakam -pravakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria