Declension table of pravaka

Deva

MasculineSingularDualPlural
Nominativepravakaḥ pravakau pravakāḥ
Vocativepravaka pravakau pravakāḥ
Accusativepravakam pravakau pravakān
Instrumentalpravakeṇa pravakābhyām pravakaiḥ pravakebhiḥ
Dativepravakāya pravakābhyām pravakebhyaḥ
Ablativepravakāt pravakābhyām pravakebhyaḥ
Genitivepravakasya pravakayoḥ pravakāṇām
Locativepravake pravakayoḥ pravakeṣu

Compound pravaka -

Adverb -pravakam -pravakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria