Declension table of ?pravahaṇī

Deva

FeminineSingularDualPlural
Nominativepravahaṇī pravahaṇyau pravahaṇyaḥ
Vocativepravahaṇi pravahaṇyau pravahaṇyaḥ
Accusativepravahaṇīm pravahaṇyau pravahaṇīḥ
Instrumentalpravahaṇyā pravahaṇībhyām pravahaṇībhiḥ
Dativepravahaṇyai pravahaṇībhyām pravahaṇībhyaḥ
Ablativepravahaṇyāḥ pravahaṇībhyām pravahaṇībhyaḥ
Genitivepravahaṇyāḥ pravahaṇyoḥ pravahaṇīnām
Locativepravahaṇyām pravahaṇyoḥ pravahaṇīṣu

Compound pravahaṇi - pravahaṇī -

Adverb -pravahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria