Declension table of ?pravahaṇabhaṅga

Deva

MasculineSingularDualPlural
Nominativepravahaṇabhaṅgaḥ pravahaṇabhaṅgau pravahaṇabhaṅgāḥ
Vocativepravahaṇabhaṅga pravahaṇabhaṅgau pravahaṇabhaṅgāḥ
Accusativepravahaṇabhaṅgam pravahaṇabhaṅgau pravahaṇabhaṅgān
Instrumentalpravahaṇabhaṅgena pravahaṇabhaṅgābhyām pravahaṇabhaṅgaiḥ pravahaṇabhaṅgebhiḥ
Dativepravahaṇabhaṅgāya pravahaṇabhaṅgābhyām pravahaṇabhaṅgebhyaḥ
Ablativepravahaṇabhaṅgāt pravahaṇabhaṅgābhyām pravahaṇabhaṅgebhyaḥ
Genitivepravahaṇabhaṅgasya pravahaṇabhaṅgayoḥ pravahaṇabhaṅgānām
Locativepravahaṇabhaṅge pravahaṇabhaṅgayoḥ pravahaṇabhaṅgeṣu

Compound pravahaṇabhaṅga -

Adverb -pravahaṇabhaṅgam -pravahaṇabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria