Declension table of pravahaṇa

Deva

NeuterSingularDualPlural
Nominativepravahaṇam pravahaṇe pravahaṇāni
Vocativepravahaṇa pravahaṇe pravahaṇāni
Accusativepravahaṇam pravahaṇe pravahaṇāni
Instrumentalpravahaṇena pravahaṇābhyām pravahaṇaiḥ
Dativepravahaṇāya pravahaṇābhyām pravahaṇebhyaḥ
Ablativepravahaṇāt pravahaṇābhyām pravahaṇebhyaḥ
Genitivepravahaṇasya pravahaṇayoḥ pravahaṇānām
Locativepravahaṇe pravahaṇayoḥ pravahaṇeṣu

Compound pravahaṇa -

Adverb -pravahaṇam -pravahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria