Declension table of ?pravaga

Deva

MasculineSingularDualPlural
Nominativepravagaḥ pravagau pravagāḥ
Vocativepravaga pravagau pravagāḥ
Accusativepravagam pravagau pravagān
Instrumentalpravageṇa pravagābhyām pravagaiḥ pravagebhiḥ
Dativepravagāya pravagābhyām pravagebhyaḥ
Ablativepravagāt pravagābhyām pravagebhyaḥ
Genitivepravagasya pravagayoḥ pravagāṇām
Locativepravage pravagayoḥ pravageṣu

Compound pravaga -

Adverb -pravagam -pravagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria