Declension table of ?pravadyāman

Deva

NeuterSingularDualPlural
Nominativepravadyāma pravadyāmnī pravadyāmāni
Vocativepravadyāman pravadyāma pravadyāmnī pravadyāmāni
Accusativepravadyāma pravadyāmnī pravadyāmāni
Instrumentalpravadyāmnā pravadyāmabhyām pravadyāmabhiḥ
Dativepravadyāmne pravadyāmabhyām pravadyāmabhyaḥ
Ablativepravadyāmnaḥ pravadyāmabhyām pravadyāmabhyaḥ
Genitivepravadyāmnaḥ pravadyāmnoḥ pravadyāmnām
Locativepravadyāmni pravadyāmani pravadyāmnoḥ pravadyāmasu

Compound pravadyāma -

Adverb -pravadyāma -pravadyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria