Declension table of ?pravadyāman

Deva

MasculineSingularDualPlural
Nominativepravadyāmā pravadyāmānau pravadyāmānaḥ
Vocativepravadyāman pravadyāmānau pravadyāmānaḥ
Accusativepravadyāmānam pravadyāmānau pravadyāmnaḥ
Instrumentalpravadyāmnā pravadyāmabhyām pravadyāmabhiḥ
Dativepravadyāmne pravadyāmabhyām pravadyāmabhyaḥ
Ablativepravadyāmnaḥ pravadyāmabhyām pravadyāmabhyaḥ
Genitivepravadyāmnaḥ pravadyāmnoḥ pravadyāmnām
Locativepravadyāmni pravadyāmani pravadyāmnoḥ pravadyāmasu

Compound pravadyāma -

Adverb -pravadyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria