Declension table of ?pravada

Deva

MasculineSingularDualPlural
Nominativepravadaḥ pravadau pravadāḥ
Vocativepravada pravadau pravadāḥ
Accusativepravadam pravadau pravadān
Instrumentalpravadena pravadābhyām pravadaiḥ pravadebhiḥ
Dativepravadāya pravadābhyām pravadebhyaḥ
Ablativepravadāt pravadābhyām pravadebhyaḥ
Genitivepravadasya pravadayoḥ pravadānām
Locativepravade pravadayoḥ pravadeṣu

Compound pravada -

Adverb -pravadam -pravadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria