Declension table of ?pravacanasāragāthā

Deva

FeminineSingularDualPlural
Nominativepravacanasāragāthā pravacanasāragāthe pravacanasāragāthāḥ
Vocativepravacanasāragāthe pravacanasāragāthe pravacanasāragāthāḥ
Accusativepravacanasāragāthām pravacanasāragāthe pravacanasāragāthāḥ
Instrumentalpravacanasāragāthayā pravacanasāragāthābhyām pravacanasāragāthābhiḥ
Dativepravacanasāragāthāyai pravacanasāragāthābhyām pravacanasāragāthābhyaḥ
Ablativepravacanasāragāthāyāḥ pravacanasāragāthābhyām pravacanasāragāthābhyaḥ
Genitivepravacanasāragāthāyāḥ pravacanasāragāthayoḥ pravacanasāragāthānām
Locativepravacanasāragāthāyām pravacanasāragāthayoḥ pravacanasāragāthāsu

Adverb -pravacanasāragātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria