Declension table of pravacana

Deva

MasculineSingularDualPlural
Nominativepravacanaḥ pravacanau pravacanāḥ
Vocativepravacana pravacanau pravacanāḥ
Accusativepravacanam pravacanau pravacanān
Instrumentalpravacanena pravacanābhyām pravacanaiḥ pravacanebhiḥ
Dativepravacanāya pravacanābhyām pravacanebhyaḥ
Ablativepravacanāt pravacanābhyām pravacanebhyaḥ
Genitivepravacanasya pravacanayoḥ pravacanānām
Locativepravacane pravacanayoḥ pravacaneṣu

Compound pravacana -

Adverb -pravacanam -pravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria