Declension table of ?pravāyaka

Deva

NeuterSingularDualPlural
Nominativepravāyakam pravāyake pravāyakāṇi
Vocativepravāyaka pravāyake pravāyakāṇi
Accusativepravāyakam pravāyake pravāyakāṇi
Instrumentalpravāyakeṇa pravāyakābhyām pravāyakaiḥ
Dativepravāyakāya pravāyakābhyām pravāyakebhyaḥ
Ablativepravāyakāt pravāyakābhyām pravāyakebhyaḥ
Genitivepravāyakasya pravāyakayoḥ pravāyakāṇām
Locativepravāyake pravāyakayoḥ pravāyakeṣu

Compound pravāyaka -

Adverb -pravāyakam -pravāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria