Declension table of ?pravātaśayana

Deva

NeuterSingularDualPlural
Nominativepravātaśayanam pravātaśayane pravātaśayanāni
Vocativepravātaśayana pravātaśayane pravātaśayanāni
Accusativepravātaśayanam pravātaśayane pravātaśayanāni
Instrumentalpravātaśayanena pravātaśayanābhyām pravātaśayanaiḥ
Dativepravātaśayanāya pravātaśayanābhyām pravātaśayanebhyaḥ
Ablativepravātaśayanāt pravātaśayanābhyām pravātaśayanebhyaḥ
Genitivepravātaśayanasya pravātaśayanayoḥ pravātaśayanānām
Locativepravātaśayane pravātaśayanayoḥ pravātaśayaneṣu

Compound pravātaśayana -

Adverb -pravātaśayanam -pravātaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria