Declension table of ?pravātasubhaga

Deva

MasculineSingularDualPlural
Nominativepravātasubhagaḥ pravātasubhagau pravātasubhagāḥ
Vocativepravātasubhaga pravātasubhagau pravātasubhagāḥ
Accusativepravātasubhagam pravātasubhagau pravātasubhagān
Instrumentalpravātasubhagena pravātasubhagābhyām pravātasubhagaiḥ pravātasubhagebhiḥ
Dativepravātasubhagāya pravātasubhagābhyām pravātasubhagebhyaḥ
Ablativepravātasubhagāt pravātasubhagābhyām pravātasubhagebhyaḥ
Genitivepravātasubhagasya pravātasubhagayoḥ pravātasubhagānām
Locativepravātasubhage pravātasubhagayoḥ pravātasubhageṣu

Compound pravātasubhaga -

Adverb -pravātasubhagam -pravātasubhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria