Declension table of pravāta

Deva

MasculineSingularDualPlural
Nominativepravātaḥ pravātau pravātāḥ
Vocativepravāta pravātau pravātāḥ
Accusativepravātam pravātau pravātān
Instrumentalpravātena pravātābhyām pravātaiḥ pravātebhiḥ
Dativepravātāya pravātābhyām pravātebhyaḥ
Ablativepravātāt pravātābhyām pravātebhyaḥ
Genitivepravātasya pravātayoḥ pravātānām
Locativepravāte pravātayoḥ pravāteṣu

Compound pravāta -

Adverb -pravātam -pravātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria