Declension table of ?pravāsya

Deva

MasculineSingularDualPlural
Nominativepravāsyaḥ pravāsyau pravāsyāḥ
Vocativepravāsya pravāsyau pravāsyāḥ
Accusativepravāsyam pravāsyau pravāsyān
Instrumentalpravāsyena pravāsyābhyām pravāsyaiḥ pravāsyebhiḥ
Dativepravāsyāya pravāsyābhyām pravāsyebhyaḥ
Ablativepravāsyāt pravāsyābhyām pravāsyebhyaḥ
Genitivepravāsyasya pravāsyayoḥ pravāsyānām
Locativepravāsye pravāsyayoḥ pravāsyeṣu

Compound pravāsya -

Adverb -pravāsyam -pravāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria