Declension table of ?pravāsopasthānahaviryajñaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativepravāsopasthānahaviryajñaprāyaścittam pravāsopasthānahaviryajñaprāyaścitte pravāsopasthānahaviryajñaprāyaścittāni
Vocativepravāsopasthānahaviryajñaprāyaścitta pravāsopasthānahaviryajñaprāyaścitte pravāsopasthānahaviryajñaprāyaścittāni
Accusativepravāsopasthānahaviryajñaprāyaścittam pravāsopasthānahaviryajñaprāyaścitte pravāsopasthānahaviryajñaprāyaścittāni
Instrumentalpravāsopasthānahaviryajñaprāyaścittena pravāsopasthānahaviryajñaprāyaścittābhyām pravāsopasthānahaviryajñaprāyaścittaiḥ
Dativepravāsopasthānahaviryajñaprāyaścittāya pravāsopasthānahaviryajñaprāyaścittābhyām pravāsopasthānahaviryajñaprāyaścittebhyaḥ
Ablativepravāsopasthānahaviryajñaprāyaścittāt pravāsopasthānahaviryajñaprāyaścittābhyām pravāsopasthānahaviryajñaprāyaścittebhyaḥ
Genitivepravāsopasthānahaviryajñaprāyaścittasya pravāsopasthānahaviryajñaprāyaścittayoḥ pravāsopasthānahaviryajñaprāyaścittānām
Locativepravāsopasthānahaviryajñaprāyaścitte pravāsopasthānahaviryajñaprāyaścittayoḥ pravāsopasthānahaviryajñaprāyaścitteṣu

Compound pravāsopasthānahaviryajñaprāyaścitta -

Adverb -pravāsopasthānahaviryajñaprāyaścittam -pravāsopasthānahaviryajñaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria