Declension table of ?pravāsopasthāna

Deva

NeuterSingularDualPlural
Nominativepravāsopasthānam pravāsopasthāne pravāsopasthānāni
Vocativepravāsopasthāna pravāsopasthāne pravāsopasthānāni
Accusativepravāsopasthānam pravāsopasthāne pravāsopasthānāni
Instrumentalpravāsopasthānena pravāsopasthānābhyām pravāsopasthānaiḥ
Dativepravāsopasthānāya pravāsopasthānābhyām pravāsopasthānebhyaḥ
Ablativepravāsopasthānāt pravāsopasthānābhyām pravāsopasthānebhyaḥ
Genitivepravāsopasthānasya pravāsopasthānayoḥ pravāsopasthānānām
Locativepravāsopasthāne pravāsopasthānayoḥ pravāsopasthāneṣu

Compound pravāsopasthāna -

Adverb -pravāsopasthānam -pravāsopasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria